どう使うか

この JavaScript を使って、 eDv の対訳テキスト中における対訳語関係が示せると面白そうだな、と 思ってさー。だいたいこんな感じ。 (このページは「見本」ということで、全部手作業で作ってある)

キーワードとして入力された単語(緑色で強調されてる文字列)と絡む個所は 扱いが難しい気がする。

Skt [SP-S-196-011#C10-01] ye-api-kecid bhai.sajyaraaja tathaagatasya parinirv.rtasya imam dharmaparyaayam ^sro.syanti anta^sa eka-gaathaam api ^srutvaa anta^sa ekena api citta-utpaadena abhyanumodayi.syanti taan api aham bhai.sajyaraaja kulaputraan vaa kuladuhit~r vaa vyaakaromi anuttaraayaam samyak-sa.mbodhau Show Text
Tib [SP-T-132b5] sman gyi rgyal po/ ga^n la la de b^zin g^segs pa yo^ns su mya ^nan las 'das nas chos kyi rnam gra^ns 'di ~nan pa da^n tha na tshigs su bcad pa gcig thos nas/ sems bskyed pa gcig tsam gyis kya^n rjes su yi ra^n bar 'gyur ba'i rigs kyi bu 'am rigs kyi bu mo de dag/ sman gyi rgyal po/ ^nas bla na med pa ya^n dag par rdzogs pa'i bya^n chub tu lu^n bstan to//