[ああいえばayiva]
1635448
[from Japan]
[Most contents are written in Japanese Language] [Always under construction]

[ 資料編TOP | ]

梵文法華経22薬王菩薩の昔[資料編] Experimental

「梵文法華経22薬王菩薩の昔」資料編です。

 いろいろと「お試し」なので、ページ群が突如消失・移転する可能性が高いです。


[前] 資料編SP22-342-013

資料編SP22-343-003

atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvas tasyām velāyām sapta tāla mātram vaihāyasam abhyudgamya sapta ratna maye kūṭa agāre paryaṅkam ābhujya tasya bhagavataḥ sakāśam upasaṃkrāntarom [転写切替][荻原土田:S-343-003]
skar maḥi rgyal po me tog kun tu rgyas pa mṅon par śes pa/ de nas byaṅ chub sems dpaḥ sems dpaḥ chen po sems can thams cad kyis mthoṅ na dgaḥ ba deḥi tshe/ nam mkhaḥ la śiṅ ta la bdun tsam du mṅon par ḥphags te/ rin po che sna bdun gyi khaṅ ba brtsegs par skyil mo kruṅ bcas nas bcom ldan ḥdas deḥi druṅ du soṅ stetoh [転写切替][Lhasa版:T-240a6]
白已即坐七寶之臺。上昇 虚空高七多羅樹。 [T0262:53c01[SAT]]
宿王華。そして一切衆生喜見菩薩は空中に浮かび上がり、座禅の姿勢のまま 如来のもとに参じた。
upasaṃkramya tasya bhagavataḥ pādau śirasā abhivandya tam bhagavantam sapta kṛtvaḥ pradakṣiṇī kṛtya yena sa bhagavāṃs tena añjalim praṇāmya tam bhagavantam namas kṛtvā anayā gāthayā abhiṣṭauti smarom [転写切替][荻原土田:S-343-007]
phyin pa daṅ bcom ldan ḥdas kyi shabs la mgo bos phyag btsal te/ bcom ldan ḥdas de la lan bdun bskor ba byas nas/ bcom ldan ḥdas ga la ba de logs su thal mo sbyar ba btud nas/ bcom ldan ḥdas la phyag btsal te tshigs su bcad pa ḥdis mṅon par bstod do//toh [転写切替][Lhasa版:T-240b1]
往到佛所頭面禮足合 十指爪。以偈讃佛 [T0262:53c02[SAT]]
如来への挨拶などを済ませ、こう申し上げた:
suvimala vadanā nara-indra vīrā tava prabha rājati idam daśa diśāsu
rom [転写切替]
[荻原土田:S-343-011]
dpaḥ bo mi dbaṅ śin tu dri med shal//
phyogs bcu ḥdir ni khyod kyis ḥod zer mdses//
toh [転写切替]
[Lhasa版:T-240b3]
容顏甚奇妙 光明照十方 [T0262:53c04[SAT]]
ひときわと みめうるわしき 勇者さま あまねく照らす あなたの光は
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvas tasyām velāyām imām gāthām bhāṣitvā tam bhagavantam candrasūryavimalaprabhāsaśriyam tathāgatam arhantam samyak-saṃbuddham etad avocatrom [転写切替][荻原土田:S-343-015]
skar maḥi rgyal po me tog kun tu rgyas pa mṅon par śes pa/ deḥi tshe byaṅ chub sems dpaḥ sems dpaḥ chen po sems can thams cad kyis mthoṅ na dgaḥ bas tshigs su bcad pa ḥdi smras nas/ de nas bcom ldan ḥdas de bshin gśegs pa dgra bcom pa yaṅ dag par rdsogs paḥi saṅs rgyas ñi zla dri ma med paḥiḥod dpal la ḥdi skad ces gsol to//toh [転写切替][Lhasa版:T-240b4]
爾時一切衆生憙見菩薩。説是偈已。而白 佛言。 [T0262:53c06[SAT]]
そして一言。
adya api tvam bhagavaṃs tiṣṭhasirom [転写切替][荻原土田:S-343-018]
bcom ldan ḥdas/ khyod da duṅ bshugs sam/toh [転写切替][Lhasa版:T-240b6]
世尊。世尊猶故在世。 [T0262:53c07[SAT]]
「世尊。まだ、おられましたな」
atha khalu nakṣatrarājasaṃkusumitābhijña sa bhagavāṃś candrasūryavimalaprabhāsaśrīs tathāgato arhan samyak-saṃbuddhas tam sarvasattvapriyadarśanam bodhisattvam mahāsattvam etad avocatrom [転写切替][荻原土田:S-343-018]
skar maḥi rgyal po me tog kun tu rgyas pa mṅon par śes pa/ de nas bcom ldan ḥdas de bshin gśegs pa dgra bcom pa yaṅ dag par rdsogs paḥi saṅs rgyas ñi zla dri ma med paḥiḥod dpal gyis/ byaṅ chub sems dpaḥ sems dpaḥ chen po sems can thams cad kyis mthoṅ na dgaḥ ba la ḥdi skad ces bkaḥ stsal to//toh [転写切替][Lhasa版:T-240b6]
爾時日月淨明 徳佛告一切衆生憙見菩薩。 [T0262:53c07[SAT]]
日月浄明徳如来はこう仰せだ。
[次] 資料編SP22-343-021