tasyaam
khalu=punar Vairocanara^smipratima.n.ditaayaam loka dhaatau Gadgadasvaro
naama bodhisattvo mahaasattva.h prativasati=sma
avaropita ku^sala-muulo d.r.s.ta
puurvaa^s ca tena bahuunaam tathaagataanaam arhataam samyak-sa.mbuddhaanaam
evam=ruupaa ra^smi=avabhaasaa.h
tasyām khalu punar vairocanaraśmipratimaṇḍitāyām loka dhātau gadgadasvaro nāma bodhisattvo mahāsattvaḥ prativasati sma avaropita kuśala-mūlo dṛṣṭa pūrvāś ca tena bahūnām tathāgatānām arhatām samyak-saṃbuddhānām evam rūpā raśmi avabhāsāḥrom [転写切替][荻原土田:S-352-013]
.hjig rten gyi khams rnam par sna^n ba .hi .hod zer gyis brgyan pa de na/
bya^n chub sems dpa.h sems dpa.h chen po sa^n sa^n po .hi dbya^ns shes bya ba dge ba .hi rtsa ba bskyed pa/
s^non ya^n de bshin g^segs pa dgra bcom pa ya^n dag par rdsogs pa .hi sa^ns rgyas ma^n po .hi .hod zer de lta bu mtho^n shi^n/
ḥjig rten gyi khams rnam par snaṅ baḥi ḥod zer gyis brgyan pa de na/ byaṅ chub sems dpaḥ sems dpaḥ chen po saṅ saṅ poḥi dbyaṅs shes bya ba dge baḥi rtsa ba bskyed pa/ sṅon yaṅ de bshin gśegs pa dgra bcom pa yaṅ dag par rdsogs paḥi saṅs rgyas maṅ poḥi ḥod zer de lta bu mthoṅ shiṅ/toh [転写切替][Lhasa版:T-250a6]
そのとき浄光荘厳の世界に妙音という名の菩薩摩訶薩が住んでいました。彼はすでに
善根あり、多くの仏世尊たちによる このような光明を以前見たことがありました。