[ああいえばayiva]
1636204
[from Japan]
[ 資料編TOP | ]

梵文法華経23妙音菩薩の章[資料編] Experimental

This is the Parallel Texts in Sanskrit-Tibetan-Chinese and Japanese (my rough translation) of Saddarmapuṇḍarīka Chapter 23: Story of Gadgasvara.

「梵文法華経23妙音菩薩の章」資料編です

This page is experimental service. // いろいろと「お試し」なので、ページ群が突如消失・移転する可能性が高いです。


[前] はじめに

資料編SP23-352-001

atha khalu bhagavāñ śākyamunis tathāgato arhan samyak-saṃbuddhas tasyām velāyām mahā-puruṣa lakṣaṇād bhrū-vivara-antarād ūrṇā kośāt prabhām pramumocarom [転写切替][荻原土田:S-352-001]
de nas bcom ldan ḥdas de bshin gśegs pa dgra bcom pa yaṅ dag par rdsogs paḥi saṅs rgyas śā-kya thub pas deḥi tshe/ skyes bu chen poḥi mtshan smin mtshams kyi mdsod spu nas ḥod phyuṅ ste/toh [転写切替][Lhasa版:T-249b7]
爾時釋迦牟尼佛。放大人相肉髻光明。及放 眉間白毫相光。 [T0262:55a17[SAT]]
釈迦牟尼仏如来は、大人物の特徴の一つとされる眉間の渦巻き、そこから光を放たれました。
yayā prabhayā pūrvasyām diśi aṣṭādaśa gaṅgā nadī vālikā samāni buddha-kṣetra koṭī nayuta śata sahasrāṇi ābhayā sphuṭāni abhūvanrom [転写切替][荻原土田:S-352-003]
ḥod des śar phyogs su saṅs rgyas kyi shiṅ bye ba khrag khrig brgya stoṅ phrag gaṅ-gāḥi kluṅ bco brgyad kyi bye ma sñed dag khyab par byas te/toh [転写切替][Lhasa版:T-250a1]
遍照東方百八萬億那由 他恆河沙等諸佛世界。 [T0262:55a18[SAT]]
その光は、東方にある18のガンジス川にある砂粒と同じくらい多数 存在する仏国土を照らしました。
tāni ca aṣṭādaśa gaṅgā nadī vālikā samāni buddha-kṣetra koṭī nayuta śata sahasrāṇi atikramya vairocanaraśmipratimaṇḍitā nāma loka dhātuḥrom [転写切替][荻原土田:S-352-005]
saṅs rgyas kyi shiṅ bye ba khrag khrig brgya stoṅ phrag gaṅ-gāḥi kluṅ bco brgyad kyi bye ma sñed de dag ḥdas pa de na ḥjig rten gyi khams rnam par snaṅ baḥi ḥod zer gyis brgyan pa shes bya batoh [転写切替][Lhasa版:T-250a2]
過是數已有世界。 名淨光莊嚴。 [T0262:55a19[SAT]]
それら多数存在する仏国土の先に、 浄光荘厳という世界があります。
tatra kamaladalavimalanakṣatrarājasaṃkusumitābhijño nāma tathāgato arhan samyak-saṃbuddhas tiṣṭhati dhriyate yāpayati vipulena āyuṣ pramāṇena vipulena bodhisattva saṃghena sārdham parivṛtaḥ puras-kṛto dharmam deśayati smarom [転写切替][荻原土田:S-352-007]
de - na/ de bshin gśegs pa dgra bcom pa yaṅ dag par rdsogs paḥi saṅs rgyas pad-maḥi ḥdab ma dri ma med pa skar maḥi rgyal po me tog kun tu rgyas pa shes bya ba bshugs te ḥtsho shiṅ gshes la/ byaṅ chub sems dpaḥi dge ḥdun rgya chen po tshad med pas yoṅs su bskor ciṅ mdun gyis bltas nas chos ston to//toh [転写切替][Lhasa版:T-250a2]
其國有佛。號淨華宿王智如 來應供正遍知明行足善逝世間解無上士調 御丈夫天人師佛世尊。爲無量無邊菩薩大 衆恭敬圍繞而爲説法。 [T0262:55a20[SAT]]
そこに浄華宿王智という仏如来がおられ、過ごされ、かなり大勢の菩薩たちの集まりに 囲まれ、崇められ、説法しておられました。
atha khalu yā bhagavatā śākyamuninā tathāgatena arhatā samyak-saṃbuddhena ūrṇā kośāt prabhā pramuktā sā tasyām velāyām vairocanaraśmipratimaṇḍitām loka dhātum mahatya ābhayā sphurati smarom [転写切替][荻原土田:S-352-010]
de nas bcom ldan ḥdas de bshin gśegs pa dgra bcom pa yaṅ dag par rdsogs paḥi saṅs rgyas śā-kya thub pa des mdsod spu nas ḥod gaṅ btaṅ ba des/ deḥi tshe ḥjig rten gyi khams rnam par snaṅ baḥi ḥod zer gyis brgyan pa de snaṅ ba chen pos khyab par gyur to//toh [転写切替][Lhasa版:T-250a5]
釋迦牟尼佛白毫 光明遍照其國。 [T0262:55a23[SAT]]
釈迦牟尼仏の眉間から放たれた光は、そのとき浄光荘厳の世界を照らしました。
tasyām khalu punar vairocanaraśmipratimaṇḍitāyām loka dhātau gadgadasvaro nāma bodhisattvo mahāsattvaḥ prativasati sma avaropita kuśala-mūlo dṛṣṭa pūrvāś ca tena bahūnām tathāgatānām arhatām samyak-saṃbuddhānām evam rūpā raśmi avabhāsāḥrom [転写切替][荻原土田:S-352-013]
ḥjig rten gyi khams rnam par snaṅ baḥi ḥod zer gyis brgyan pa de na/ byaṅ chub sems dpaḥ sems dpaḥ chen po saṅ saṅ poḥi dbyaṅs shes bya ba dge baḥi rtsa ba bskyed pa/ sṅon yaṅ de bshin gśegs pa dgra bcom pa yaṅ dag par rdsogs paḥi saṅs rgyas maṅ poḥi ḥod zer de lta bu mthoṅ shiṅ/toh [転写切替][Lhasa版:T-250a6]
爾時一切淨光莊嚴國中。有 一菩薩。名曰妙音。久已殖衆徳本。供養 親近無量百千萬億諸佛。 [T0262:55a24[SAT]]
そのとき浄光荘厳の世界に妙音という名の菩薩摩訶薩が住んでいました。彼はすでに 善根あり、多くの仏世尊たちによる このような光明を以前見たことがありました。
[次] 資料編SP23-352-017