[ああいえばayiva]
1633302
[from Japan]
[ 資料編TOP | ]

梵文法華経24かんのんさまの章[資料編] Experimental

This is the Parallel Texts in Sanskrit-Tibetan-Chinese and Japanese (my rough translation) of Saddarmapuṇḍarīka(Lotus Sutra) Chapter 24: Manifested by Bodhisattva Avalokiteśvara.

「梵文法華経24かんのんさまの章」資料編です。

This page is experimental service. // いろいろと「お試し」なので、ページ群が突如消失・移転する可能性が高いです。


[前] 資料編SP24-362-016

資料編SP24-363-010

īdṛśaḥ kula-putra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥrom [転写切替][荻原土田:S-363-010]
rigs kyi bu/ byaṅ chub sems dpaḥ sems dpaḥ chen po spyan ras gzigs dbaṅ phyug gi mthu ni de ḥdraḥo//toh [転写切替][Lhasa版:T-261a4]
これが観世音菩薩の威力なのだ。
sacet kula-putra ayam tri-sāhasra mahā-sāhasro loka-dhātur dhūrtair amitraiś cauraiś ca śastra-pāṇibhiḥ paripūrṇo bhavet tasmiṃś ca ekaḥ sārtha-vāho mahāntam sārtham ratna-āḍhyam anarghyam gṛhītvā gacchetrom [転写切替][荻原土田:S-363-012]
rigs kyi bu/ gal te stoṅ gsum gyi stoṅ chen poḥi ḥjig rten gyi khams ḥdi g'yon can daṅ/ chom rkun daṅ/ dgra lag na mtshon thogs pas sa gaṅ bar gyur te/ der ded dpon gcig gis mgron po maṅ po phal po che rin po ches phyug pa ded de doṅ ba las/toh [転写切替][Lhasa版:T-261a5]
若三 千大千國土滿中怨賊。有一商主將諸商 人。齎持重寶經過嶮路。 [T0262:56c22[SAT]]
世界中が武器を持った暴漢・悪人だらけになったとして、その中を、商人の一行が 莫大な財宝を持って進むとする。
te gacchantas tāṃś caurān dhūrtāñ śatrūṃś ca śastra- hastān paśyeyuḥ dṛṣṭvā ca punar bhītās trastā aśaraṇam ātmānam saṃjānīyuḥrom [転写切替][荻原土田:S-363-015]
ḥdoṅ ba de dag gis g'yon can chom rkun daṅ dgra lag na mtshon thogs pa de dag mthoṅ ste/ mthoṅ nas kyaṅ ḥjigs paḥi bskrag ste bdag cag skyabs med par śes pa lastoh [転写切替][Lhasa版:T-261a7]
彼らは、武器を持つ暴漢どもを見て恐れおののき、 自分には何も頼るものがないと思うかもしれない。
sa ca sārtha-vāhas tam sārtham evam brūyātrom [転写切替][荻原土田:S-363-017]
ded dpon des mgron po maṅ po la ḥdi skad cestoh [転写切替][Lhasa版:T-261a7]
其中一人作是唱 言。 [T0262:56c24[SAT]]
そのとき一行の主が
mā bhaiṣṭa kula-putrā mā bhaiṣṭarom [転写切替][荻原土田:S-363-017]
ma ḥjigs śig/ rigs kyi bu dag/ ma ḥjigs śig/toh [転写切替][Lhasa版:T-261a7]
諸善男子勿得恐怖。 [T0262:56c25[SAT]]
『恐れるな!
abhayaṃdadam avalokiteśvaram bodhisattvam mahāsattvam eka-svareṇa sarve samākrandadhvamrom [転写切替][荻原土田:S-363-018]
mi ḥjigs pa sbyin pa byaṅ chub sems dpaḥ sems dpaḥ chen po spyan ras gzigs dbaṅ phyug la sgra skad gcig tu bos śig daṅ/toh [転写切替][Lhasa版:T-261b1]
汝等。應當一心稱 觀世音菩薩名號。 [T0262:56c25[SAT]]
声をそろえて観世音菩薩のお名前を唱えれば、
[次] 資料編SP24-363-019