[Most contents are written in Japanese Language] [Always under construction]

[チラシの裏]

[memo] Bhagavadgītā 4-(6,7,8)の大雑把訳

題 [memo] Bhagavadgītā 4-(6,7,8)の大雑把訳
日付 2012.2



Mukherjee(2012) said: "A principal sloka (verse) in the Bhagavad Gita announces the repeated return of Vishnu for the destruction of evil." (Souvil Mukherjee, "Vishnu and the Videogame: The Videogame Avatar and Hindu Philosophy", 2012. (presented at the Philosophy of Computer Games Conference, 2012)). But Souvil didn't notice the numbers of verses in BhG.

I guess the verses are thus (with my 大雑把訳 in Japanese language):

ajo'pi sannavyayaatmaa bhuutaanaamii^svaro'pi san/
prak.rti.m svaamadhi.s.thaaya sa.mbhavaamyaatmamaayayaa//4-6
(吾は不生 本性不変の 万物主 我が原質により 我は幻出)
yadaa yadaa hi dharmasya glaanirbhavati bhaarata/
abhyutthaanamadharmasya tadaatmaana.m s.rjaamyaham//4-7
(アルジュナよ ダルマの衰退 あるたびに 非法流行れば 我は現わる)
paritraa.naaya saadhuunaa.m vinaa^saaya ca du.sk.rtaam/
dharmasa.msthaapanaarthaaya sa.mbhavaami yuge yuge//4-8
(ユガごとに 善人たすけ 悪くじき ダルマのために 我は現わる)
photograph of the BhG text of Poona Critical Edition is [this].


関連(?)情報

[Total pages] [Prev][Next]